Sanskrit tools

Sanskrit declension


Declension of परशव्या paraśavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परशव्या paraśavyā
परशव्ये paraśavye
परशव्याः paraśavyāḥ
Vocative परशव्ये paraśavye
परशव्ये paraśavye
परशव्याः paraśavyāḥ
Accusative परशव्याम् paraśavyām
परशव्ये paraśavye
परशव्याः paraśavyāḥ
Instrumental परशव्यया paraśavyayā
परशव्याभ्याम् paraśavyābhyām
परशव्याभिः paraśavyābhiḥ
Dative परशव्यायै paraśavyāyai
परशव्याभ्याम् paraśavyābhyām
परशव्याभ्यः paraśavyābhyaḥ
Ablative परशव्यायाः paraśavyāyāḥ
परशव्याभ्याम् paraśavyābhyām
परशव्याभ्यः paraśavyābhyaḥ
Genitive परशव्यायाः paraśavyāyāḥ
परशव्ययोः paraśavyayoḥ
परशव्यानाम् paraśavyānām
Locative परशव्यायाम् paraśavyāyām
परशव्ययोः paraśavyayoḥ
परशव्यासु paraśavyāsu