| Singular | Dual | Plural |
Nominative |
परश्वधायुधः
paraśvadhāyudhaḥ
|
परश्वधायुधौ
paraśvadhāyudhau
|
परश्वधायुधाः
paraśvadhāyudhāḥ
|
Vocative |
परश्वधायुध
paraśvadhāyudha
|
परश्वधायुधौ
paraśvadhāyudhau
|
परश्वधायुधाः
paraśvadhāyudhāḥ
|
Accusative |
परश्वधायुधम्
paraśvadhāyudham
|
परश्वधायुधौ
paraśvadhāyudhau
|
परश्वधायुधान्
paraśvadhāyudhān
|
Instrumental |
परश्वधायुधेन
paraśvadhāyudhena
|
परश्वधायुधाभ्याम्
paraśvadhāyudhābhyām
|
परश्वधायुधैः
paraśvadhāyudhaiḥ
|
Dative |
परश्वधायुधाय
paraśvadhāyudhāya
|
परश्वधायुधाभ्याम्
paraśvadhāyudhābhyām
|
परश्वधायुधेभ्यः
paraśvadhāyudhebhyaḥ
|
Ablative |
परश्वधायुधात्
paraśvadhāyudhāt
|
परश्वधायुधाभ्याम्
paraśvadhāyudhābhyām
|
परश्वधायुधेभ्यः
paraśvadhāyudhebhyaḥ
|
Genitive |
परश्वधायुधस्य
paraśvadhāyudhasya
|
परश्वधायुधयोः
paraśvadhāyudhayoḥ
|
परश्वधायुधानाम्
paraśvadhāyudhānām
|
Locative |
परश्वधायुधे
paraśvadhāyudhe
|
परश्वधायुधयोः
paraśvadhāyudhayoḥ
|
परश्वधायुधेषु
paraśvadhāyudheṣu
|