Sanskrit tools

Sanskrit declension


Declension of परश्वधिन् paraśvadhin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative परश्वधी paraśvadhī
परश्वधिनौ paraśvadhinau
परश्वधिनः paraśvadhinaḥ
Vocative परश्वधिन् paraśvadhin
परश्वधिनौ paraśvadhinau
परश्वधिनः paraśvadhinaḥ
Accusative परश्वधिनम् paraśvadhinam
परश्वधिनौ paraśvadhinau
परश्वधिनः paraśvadhinaḥ
Instrumental परश्वधिना paraśvadhinā
परश्वधिभ्याम् paraśvadhibhyām
परश्वधिभिः paraśvadhibhiḥ
Dative परश्वधिने paraśvadhine
परश्वधिभ्याम् paraśvadhibhyām
परश्वधिभ्यः paraśvadhibhyaḥ
Ablative परश्वधिनः paraśvadhinaḥ
परश्वधिभ्याम् paraśvadhibhyām
परश्वधिभ्यः paraśvadhibhyaḥ
Genitive परश्वधिनः paraśvadhinaḥ
परश्वधिनोः paraśvadhinoḥ
परश्वधिनाम् paraśvadhinām
Locative परश्वधिनि paraśvadhini
परश्वधिनोः paraśvadhinoḥ
परश्वधिषु paraśvadhiṣu