| Singular | Dual | Plural |
Nominative |
परश्वधी
paraśvadhī
|
परश्वधिनौ
paraśvadhinau
|
परश्वधिनः
paraśvadhinaḥ
|
Vocative |
परश्वधिन्
paraśvadhin
|
परश्वधिनौ
paraśvadhinau
|
परश्वधिनः
paraśvadhinaḥ
|
Accusative |
परश्वधिनम्
paraśvadhinam
|
परश्वधिनौ
paraśvadhinau
|
परश्वधिनः
paraśvadhinaḥ
|
Instrumental |
परश्वधिना
paraśvadhinā
|
परश्वधिभ्याम्
paraśvadhibhyām
|
परश्वधिभिः
paraśvadhibhiḥ
|
Dative |
परश्वधिने
paraśvadhine
|
परश्वधिभ्याम्
paraśvadhibhyām
|
परश्वधिभ्यः
paraśvadhibhyaḥ
|
Ablative |
परश्वधिनः
paraśvadhinaḥ
|
परश्वधिभ्याम्
paraśvadhibhyām
|
परश्वधिभ्यः
paraśvadhibhyaḥ
|
Genitive |
परश्वधिनः
paraśvadhinaḥ
|
परश्वधिनोः
paraśvadhinoḥ
|
परश्वधिनाम्
paraśvadhinām
|
Locative |
परश्वधिनि
paraśvadhini
|
परश्वधिनोः
paraśvadhinoḥ
|
परश्वधिषु
paraśvadhiṣu
|