Sanskrit tools

Sanskrit declension


Declension of परश्वत् paraśvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative परश्वान् paraśvān
परश्वन्तौ paraśvantau
परश्वन्तः paraśvantaḥ
Vocative परश्वन् paraśvan
परश्वन्तौ paraśvantau
परश्वन्तः paraśvantaḥ
Accusative परश्वन्तम् paraśvantam
परश्वन्तौ paraśvantau
परश्वतः paraśvataḥ
Instrumental परश्वता paraśvatā
परश्वद्भ्याम् paraśvadbhyām
परश्वद्भिः paraśvadbhiḥ
Dative परश्वते paraśvate
परश्वद्भ्याम् paraśvadbhyām
परश्वद्भ्यः paraśvadbhyaḥ
Ablative परश्वतः paraśvataḥ
परश्वद्भ्याम् paraśvadbhyām
परश्वद्भ्यः paraśvadbhyaḥ
Genitive परश्वतः paraśvataḥ
परश्वतोः paraśvatoḥ
परश्वताम् paraśvatām
Locative परश्वति paraśvati
परश्वतोः paraśvatoḥ
परश्वत्सु paraśvatsu