Singular | Dual | Plural | |
Nominative |
परश्वान्
paraśvān |
परश्वन्तौ
paraśvantau |
परश्वन्तः
paraśvantaḥ |
Vocative |
परश्वन्
paraśvan |
परश्वन्तौ
paraśvantau |
परश्वन्तः
paraśvantaḥ |
Accusative |
परश्वन्तम्
paraśvantam |
परश्वन्तौ
paraśvantau |
परश्वतः
paraśvataḥ |
Instrumental |
परश्वता
paraśvatā |
परश्वद्भ्याम्
paraśvadbhyām |
परश्वद्भिः
paraśvadbhiḥ |
Dative |
परश्वते
paraśvate |
परश्वद्भ्याम्
paraśvadbhyām |
परश्वद्भ्यः
paraśvadbhyaḥ |
Ablative |
परश्वतः
paraśvataḥ |
परश्वद्भ्याम्
paraśvadbhyām |
परश्वद्भ्यः
paraśvadbhyaḥ |
Genitive |
परश्वतः
paraśvataḥ |
परश्वतोः
paraśvatoḥ |
परश्वताम्
paraśvatām |
Locative |
परश्वति
paraśvati |
परश्वतोः
paraśvatoḥ |
परश्वत्सु
paraśvatsu |