Sanskrit tools

Sanskrit declension


Declension of पराकृत parākṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराकृतः parākṛtaḥ
पराकृतौ parākṛtau
पराकृताः parākṛtāḥ
Vocative पराकृत parākṛta
पराकृतौ parākṛtau
पराकृताः parākṛtāḥ
Accusative पराकृतम् parākṛtam
पराकृतौ parākṛtau
पराकृतान् parākṛtān
Instrumental पराकृतेन parākṛtena
पराकृताभ्याम् parākṛtābhyām
पराकृतैः parākṛtaiḥ
Dative पराकृताय parākṛtāya
पराकृताभ्याम् parākṛtābhyām
पराकृतेभ्यः parākṛtebhyaḥ
Ablative पराकृतात् parākṛtāt
पराकृताभ्याम् parākṛtābhyām
पराकृतेभ्यः parākṛtebhyaḥ
Genitive पराकृतस्य parākṛtasya
पराकृतयोः parākṛtayoḥ
पराकृतानाम् parākṛtānām
Locative पराकृते parākṛte
पराकृतयोः parākṛtayoḥ
पराकृतेषु parākṛteṣu