| Singular | Dual | Plural |
Nominative |
पराकृष्टः
parākṛṣṭaḥ
|
पराकृष्टौ
parākṛṣṭau
|
पराकृष्टाः
parākṛṣṭāḥ
|
Vocative |
पराकृष्ट
parākṛṣṭa
|
पराकृष्टौ
parākṛṣṭau
|
पराकृष्टाः
parākṛṣṭāḥ
|
Accusative |
पराकृष्टम्
parākṛṣṭam
|
पराकृष्टौ
parākṛṣṭau
|
पराकृष्टान्
parākṛṣṭān
|
Instrumental |
पराकृष्टेन
parākṛṣṭena
|
पराकृष्टाभ्याम्
parākṛṣṭābhyām
|
पराकृष्टैः
parākṛṣṭaiḥ
|
Dative |
पराकृष्टाय
parākṛṣṭāya
|
पराकृष्टाभ्याम्
parākṛṣṭābhyām
|
पराकृष्टेभ्यः
parākṛṣṭebhyaḥ
|
Ablative |
पराकृष्टात्
parākṛṣṭāt
|
पराकृष्टाभ्याम्
parākṛṣṭābhyām
|
पराकृष्टेभ्यः
parākṛṣṭebhyaḥ
|
Genitive |
पराकृष्टस्य
parākṛṣṭasya
|
पराकृष्टयोः
parākṛṣṭayoḥ
|
पराकृष्टानाम्
parākṛṣṭānām
|
Locative |
पराकृष्टे
parākṛṣṭe
|
पराकृष्टयोः
parākṛṣṭayoḥ
|
पराकृष्टेषु
parākṛṣṭeṣu
|