Sanskrit tools

Sanskrit declension


Declension of पराकृष्ट parākṛṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराकृष्टम् parākṛṣṭam
पराकृष्टे parākṛṣṭe
पराकृष्टानि parākṛṣṭāni
Vocative पराकृष्ट parākṛṣṭa
पराकृष्टे parākṛṣṭe
पराकृष्टानि parākṛṣṭāni
Accusative पराकृष्टम् parākṛṣṭam
पराकृष्टे parākṛṣṭe
पराकृष्टानि parākṛṣṭāni
Instrumental पराकृष्टेन parākṛṣṭena
पराकृष्टाभ्याम् parākṛṣṭābhyām
पराकृष्टैः parākṛṣṭaiḥ
Dative पराकृष्टाय parākṛṣṭāya
पराकृष्टाभ्याम् parākṛṣṭābhyām
पराकृष्टेभ्यः parākṛṣṭebhyaḥ
Ablative पराकृष्टात् parākṛṣṭāt
पराकृष्टाभ्याम् parākṛṣṭābhyām
पराकृष्टेभ्यः parākṛṣṭebhyaḥ
Genitive पराकृष्टस्य parākṛṣṭasya
पराकृष्टयोः parākṛṣṭayoḥ
पराकृष्टानाम् parākṛṣṭānām
Locative पराकृष्टे parākṛṣṭe
पराकृष्टयोः parākṛṣṭayoḥ
पराकृष्टेषु parākṛṣṭeṣu