Sanskrit tools

Sanskrit declension


Declension of पराक्रम parākrama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराक्रमः parākramaḥ
पराक्रमौ parākramau
पराक्रमाः parākramāḥ
Vocative पराक्रम parākrama
पराक्रमौ parākramau
पराक्रमाः parākramāḥ
Accusative पराक्रमम् parākramam
पराक्रमौ parākramau
पराक्रमान् parākramān
Instrumental पराक्रमेण parākrameṇa
पराक्रमाभ्याम् parākramābhyām
पराक्रमैः parākramaiḥ
Dative पराक्रमाय parākramāya
पराक्रमाभ्याम् parākramābhyām
पराक्रमेभ्यः parākramebhyaḥ
Ablative पराक्रमात् parākramāt
पराक्रमाभ्याम् parākramābhyām
पराक्रमेभ्यः parākramebhyaḥ
Genitive पराक्रमस्य parākramasya
पराक्रमयोः parākramayoḥ
पराक्रमाणाम् parākramāṇām
Locative पराक्रमे parākrame
पराक्रमयोः parākramayoḥ
पराक्रमेषु parākrameṣu