Sanskrit tools

Sanskrit declension


Declension of पराक्रमज्ञा parākramajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराक्रमज्ञा parākramajñā
पराक्रमज्ञे parākramajñe
पराक्रमज्ञाः parākramajñāḥ
Vocative पराक्रमज्ञे parākramajñe
पराक्रमज्ञे parākramajñe
पराक्रमज्ञाः parākramajñāḥ
Accusative पराक्रमज्ञाम् parākramajñām
पराक्रमज्ञे parākramajñe
पराक्रमज्ञाः parākramajñāḥ
Instrumental पराक्रमज्ञया parākramajñayā
पराक्रमज्ञाभ्याम् parākramajñābhyām
पराक्रमज्ञाभिः parākramajñābhiḥ
Dative पराक्रमज्ञायै parākramajñāyai
पराक्रमज्ञाभ्याम् parākramajñābhyām
पराक्रमज्ञाभ्यः parākramajñābhyaḥ
Ablative पराक्रमज्ञायाः parākramajñāyāḥ
पराक्रमज्ञाभ्याम् parākramajñābhyām
पराक्रमज्ञाभ्यः parākramajñābhyaḥ
Genitive पराक्रमज्ञायाः parākramajñāyāḥ
पराक्रमज्ञयोः parākramajñayoḥ
पराक्रमज्ञानाम् parākramajñānām
Locative पराक्रमज्ञायाम् parākramajñāyām
पराक्रमज्ञयोः parākramajñayoḥ
पराक्रमज्ञासु parākramajñāsu