Sanskrit tools

Sanskrit declension


Declension of पराक्रमज्ञ parākramajña, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराक्रमज्ञम् parākramajñam
पराक्रमज्ञे parākramajñe
पराक्रमज्ञानि parākramajñāni
Vocative पराक्रमज्ञ parākramajña
पराक्रमज्ञे parākramajñe
पराक्रमज्ञानि parākramajñāni
Accusative पराक्रमज्ञम् parākramajñam
पराक्रमज्ञे parākramajñe
पराक्रमज्ञानि parākramajñāni
Instrumental पराक्रमज्ञेन parākramajñena
पराक्रमज्ञाभ्याम् parākramajñābhyām
पराक्रमज्ञैः parākramajñaiḥ
Dative पराक्रमज्ञाय parākramajñāya
पराक्रमज्ञाभ्याम् parākramajñābhyām
पराक्रमज्ञेभ्यः parākramajñebhyaḥ
Ablative पराक्रमज्ञात् parākramajñāt
पराक्रमज्ञाभ्याम् parākramajñābhyām
पराक्रमज्ञेभ्यः parākramajñebhyaḥ
Genitive पराक्रमज्ञस्य parākramajñasya
पराक्रमज्ञयोः parākramajñayoḥ
पराक्रमज्ञानाम् parākramajñānām
Locative पराक्रमज्ञे parākramajñe
पराक्रमज्ञयोः parākramajñayoḥ
पराक्रमज्ञेषु parākramajñeṣu