Sanskrit tools

Sanskrit declension


Declension of पराक्रमवत् parākramavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पराक्रमवत् parākramavat
पराक्रमवती parākramavatī
पराक्रमवन्ति parākramavanti
Vocative पराक्रमवत् parākramavat
पराक्रमवती parākramavatī
पराक्रमवन्ति parākramavanti
Accusative पराक्रमवत् parākramavat
पराक्रमवती parākramavatī
पराक्रमवन्ति parākramavanti
Instrumental पराक्रमवता parākramavatā
पराक्रमवद्भ्याम् parākramavadbhyām
पराक्रमवद्भिः parākramavadbhiḥ
Dative पराक्रमवते parākramavate
पराक्रमवद्भ्याम् parākramavadbhyām
पराक्रमवद्भ्यः parākramavadbhyaḥ
Ablative पराक्रमवतः parākramavataḥ
पराक्रमवद्भ्याम् parākramavadbhyām
पराक्रमवद्भ्यः parākramavadbhyaḥ
Genitive पराक्रमवतः parākramavataḥ
पराक्रमवतोः parākramavatoḥ
पराक्रमवताम् parākramavatām
Locative पराक्रमवति parākramavati
पराक्रमवतोः parākramavatoḥ
पराक्रमवत्सु parākramavatsu