Sanskrit tools

Sanskrit declension


Declension of पराक्रमिन् parākramin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative पराक्रमि parākrami
पराक्रमिणी parākramiṇī
पराक्रमीणि parākramīṇi
Vocative पराक्रमि parākrami
पराक्रमिन् parākramin
पराक्रमिणी parākramiṇī
पराक्रमीणि parākramīṇi
Accusative पराक्रमि parākrami
पराक्रमिणी parākramiṇī
पराक्रमीणि parākramīṇi
Instrumental पराक्रमिणा parākramiṇā
पराक्रमिभ्याम् parākramibhyām
पराक्रमिभिः parākramibhiḥ
Dative पराक्रमिणे parākramiṇe
पराक्रमिभ्याम् parākramibhyām
पराक्रमिभ्यः parākramibhyaḥ
Ablative पराक्रमिणः parākramiṇaḥ
पराक्रमिभ्याम् parākramibhyām
पराक्रमिभ्यः parākramibhyaḥ
Genitive पराक्रमिणः parākramiṇaḥ
पराक्रमिणोः parākramiṇoḥ
पराक्रमिणम् parākramiṇam
Locative पराक्रमिणि parākramiṇi
पराक्रमिणोः parākramiṇoḥ
पराक्रमिषु parākramiṣu