| Singular | Dual | Plural |
Nominative |
पराक्रान्तः
parākrāntaḥ
|
पराक्रान्तौ
parākrāntau
|
पराक्रान्ताः
parākrāntāḥ
|
Vocative |
पराक्रान्त
parākrānta
|
पराक्रान्तौ
parākrāntau
|
पराक्रान्ताः
parākrāntāḥ
|
Accusative |
पराक्रान्तम्
parākrāntam
|
पराक्रान्तौ
parākrāntau
|
पराक्रान्तान्
parākrāntān
|
Instrumental |
पराक्रान्तेन
parākrāntena
|
पराक्रान्ताभ्याम्
parākrāntābhyām
|
पराक्रान्तैः
parākrāntaiḥ
|
Dative |
पराक्रान्ताय
parākrāntāya
|
पराक्रान्ताभ्याम्
parākrāntābhyām
|
पराक्रान्तेभ्यः
parākrāntebhyaḥ
|
Ablative |
पराक्रान्तात्
parākrāntāt
|
पराक्रान्ताभ्याम्
parākrāntābhyām
|
पराक्रान्तेभ्यः
parākrāntebhyaḥ
|
Genitive |
पराक्रान्तस्य
parākrāntasya
|
पराक्रान्तयोः
parākrāntayoḥ
|
पराक्रान्तानाम्
parākrāntānām
|
Locative |
पराक्रान्ते
parākrānte
|
पराक्रान्तयोः
parākrāntayoḥ
|
पराक्रान्तेषु
parākrānteṣu
|