Sanskrit tools

Sanskrit declension


Declension of पराक्रान्त parākrānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराक्रान्तः parākrāntaḥ
पराक्रान्तौ parākrāntau
पराक्रान्ताः parākrāntāḥ
Vocative पराक्रान्त parākrānta
पराक्रान्तौ parākrāntau
पराक्रान्ताः parākrāntāḥ
Accusative पराक्रान्तम् parākrāntam
पराक्रान्तौ parākrāntau
पराक्रान्तान् parākrāntān
Instrumental पराक्रान्तेन parākrāntena
पराक्रान्ताभ्याम् parākrāntābhyām
पराक्रान्तैः parākrāntaiḥ
Dative पराक्रान्ताय parākrāntāya
पराक्रान्ताभ्याम् parākrāntābhyām
पराक्रान्तेभ्यः parākrāntebhyaḥ
Ablative पराक्रान्तात् parākrāntāt
पराक्रान्ताभ्याम् parākrāntābhyām
पराक्रान्तेभ्यः parākrāntebhyaḥ
Genitive पराक्रान्तस्य parākrāntasya
पराक्रान्तयोः parākrāntayoḥ
पराक्रान्तानाम् parākrāntānām
Locative पराक्रान्ते parākrānte
पराक्रान्तयोः parākrāntayoḥ
पराक्रान्तेषु parākrānteṣu