| Singular | Dual | Plural |
Nominative |
पराक्रान्ता
parākrāntā
|
पराक्रान्तारौ
parākrāntārau
|
पराक्रान्तारः
parākrāntāraḥ
|
Vocative |
पराक्रान्तः
parākrāntaḥ
|
पराक्रान्तारौ
parākrāntārau
|
पराक्रान्तारः
parākrāntāraḥ
|
Accusative |
पराक्रान्तारम्
parākrāntāram
|
पराक्रान्तारौ
parākrāntārau
|
पराक्रान्तॄन्
parākrāntṝn
|
Instrumental |
पराक्रान्त्रा
parākrāntrā
|
पराक्रान्तृभ्याम्
parākrāntṛbhyām
|
पराक्रान्तृभिः
parākrāntṛbhiḥ
|
Dative |
पराक्रान्त्रे
parākrāntre
|
पराक्रान्तृभ्याम्
parākrāntṛbhyām
|
पराक्रान्तृभ्यः
parākrāntṛbhyaḥ
|
Ablative |
पराक्रान्तुः
parākrāntuḥ
|
पराक्रान्तृभ्याम्
parākrāntṛbhyām
|
पराक्रान्तृभ्यः
parākrāntṛbhyaḥ
|
Genitive |
पराक्रान्तुः
parākrāntuḥ
|
पराक्रान्त्रोः
parākrāntroḥ
|
पराक्रान्तॄणाम्
parākrāntṝṇām
|
Locative |
पराक्रान्तरि
parākrāntari
|
पराक्रान्त्रोः
parākrāntroḥ
|
पराक्रान्तृषु
parākrāntṛṣu
|