Sanskrit tools

Sanskrit declension


Declension of पराक्षिप्त parākṣipta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराक्षिप्तः parākṣiptaḥ
पराक्षिप्तौ parākṣiptau
पराक्षिप्ताः parākṣiptāḥ
Vocative पराक्षिप्त parākṣipta
पराक्षिप्तौ parākṣiptau
पराक्षिप्ताः parākṣiptāḥ
Accusative पराक्षिप्तम् parākṣiptam
पराक्षिप्तौ parākṣiptau
पराक्षिप्तान् parākṣiptān
Instrumental पराक्षिप्तेन parākṣiptena
पराक्षिप्ताभ्याम् parākṣiptābhyām
पराक्षिप्तैः parākṣiptaiḥ
Dative पराक्षिप्ताय parākṣiptāya
पराक्षिप्ताभ्याम् parākṣiptābhyām
पराक्षिप्तेभ्यः parākṣiptebhyaḥ
Ablative पराक्षिप्तात् parākṣiptāt
पराक्षिप्ताभ्याम् parākṣiptābhyām
पराक्षिप्तेभ्यः parākṣiptebhyaḥ
Genitive पराक्षिप्तस्य parākṣiptasya
पराक्षिप्तयोः parākṣiptayoḥ
पराक्षिप्तानाम् parākṣiptānām
Locative पराक्षिप्ते parākṣipte
पराक्षिप्तयोः parākṣiptayoḥ
पराक्षिप्तेषु parākṣipteṣu