Sanskrit tools

Sanskrit declension


Declension of पराक्षिप्ता parākṣiptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराक्षिप्ता parākṣiptā
पराक्षिप्ते parākṣipte
पराक्षिप्ताः parākṣiptāḥ
Vocative पराक्षिप्ते parākṣipte
पराक्षिप्ते parākṣipte
पराक्षिप्ताः parākṣiptāḥ
Accusative पराक्षिप्ताम् parākṣiptām
पराक्षिप्ते parākṣipte
पराक्षिप्ताः parākṣiptāḥ
Instrumental पराक्षिप्तया parākṣiptayā
पराक्षिप्ताभ्याम् parākṣiptābhyām
पराक्षिप्ताभिः parākṣiptābhiḥ
Dative पराक्षिप्तायै parākṣiptāyai
पराक्षिप्ताभ्याम् parākṣiptābhyām
पराक्षिप्ताभ्यः parākṣiptābhyaḥ
Ablative पराक्षिप्तायाः parākṣiptāyāḥ
पराक्षिप्ताभ्याम् parākṣiptābhyām
पराक्षिप्ताभ्यः parākṣiptābhyaḥ
Genitive पराक्षिप्तायाः parākṣiptāyāḥ
पराक्षिप्तयोः parākṣiptayoḥ
पराक्षिप्तानाम् parākṣiptānām
Locative पराक्षिप्तायाम् parākṣiptāyām
पराक्षिप्तयोः parākṣiptayoḥ
पराक्षिप्तासु parākṣiptāsu