Sanskrit tools

Sanskrit declension


Declension of परागगता parāgagatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परागगता parāgagatā
परागगते parāgagate
परागगताः parāgagatāḥ
Vocative परागगते parāgagate
परागगते parāgagate
परागगताः parāgagatāḥ
Accusative परागगताम् parāgagatām
परागगते parāgagate
परागगताः parāgagatāḥ
Instrumental परागगतया parāgagatayā
परागगताभ्याम् parāgagatābhyām
परागगताभिः parāgagatābhiḥ
Dative परागगतायै parāgagatāyai
परागगताभ्याम् parāgagatābhyām
परागगताभ्यः parāgagatābhyaḥ
Ablative परागगतायाः parāgagatāyāḥ
परागगताभ्याम् parāgagatābhyām
परागगताभ्यः parāgagatābhyaḥ
Genitive परागगतायाः parāgagatāyāḥ
परागगतयोः parāgagatayoḥ
परागगतानाम् parāgagatānām
Locative परागगतायाम् parāgagatāyām
परागगतयोः parāgagatayoḥ
परागगतासु parāgagatāsu