Sanskrit tools

Sanskrit declension


Declension of पराजित् parājit, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative पराजित् parājit
पराजितौ parājitau
पराजितः parājitaḥ
Vocative पराजित् parājit
पराजितौ parājitau
पराजितः parājitaḥ
Accusative पराजितम् parājitam
पराजितौ parājitau
पराजितः parājitaḥ
Instrumental पराजिता parājitā
पराजिद्भ्याम् parājidbhyām
पराजिद्भिः parājidbhiḥ
Dative पराजिते parājite
पराजिद्भ्याम् parājidbhyām
पराजिद्भ्यः parājidbhyaḥ
Ablative पराजितः parājitaḥ
पराजिद्भ्याम् parājidbhyām
पराजिद्भ्यः parājidbhyaḥ
Genitive पराजितः parājitaḥ
पराजितोः parājitoḥ
पराजिताम् parājitām
Locative पराजिति parājiti
पराजितोः parājitoḥ
पराजित्सु parājitsu