Sanskrit tools

Sanskrit declension


Declension of पराजित parājita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराजितः parājitaḥ
पराजितौ parājitau
पराजिताः parājitāḥ
Vocative पराजित parājita
पराजितौ parājitau
पराजिताः parājitāḥ
Accusative पराजितम् parājitam
पराजितौ parājitau
पराजितान् parājitān
Instrumental पराजितेन parājitena
पराजिताभ्याम् parājitābhyām
पराजितैः parājitaiḥ
Dative पराजिताय parājitāya
पराजिताभ्याम् parājitābhyām
पराजितेभ्यः parājitebhyaḥ
Ablative पराजितात् parājitāt
पराजिताभ्याम् parājitābhyām
पराजितेभ्यः parājitebhyaḥ
Genitive पराजितस्य parājitasya
पराजितयोः parājitayoḥ
पराजितानाम् parājitānām
Locative पराजिते parājite
पराजितयोः parājitayoḥ
पराजितेषु parājiteṣu