Sanskrit tools

Sanskrit declension


Declension of पराजिष्णु parājiṣṇu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराजिष्णु parājiṣṇu
पराजिष्णुनी parājiṣṇunī
पराजिष्णूनि parājiṣṇūni
Vocative पराजिष्णो parājiṣṇo
पराजिष्णु parājiṣṇu
पराजिष्णुनी parājiṣṇunī
पराजिष्णूनि parājiṣṇūni
Accusative पराजिष्णु parājiṣṇu
पराजिष्णुनी parājiṣṇunī
पराजिष्णूनि parājiṣṇūni
Instrumental पराजिष्णुना parājiṣṇunā
पराजिष्णुभ्याम् parājiṣṇubhyām
पराजिष्णुभिः parājiṣṇubhiḥ
Dative पराजिष्णुने parājiṣṇune
पराजिष्णुभ्याम् parājiṣṇubhyām
पराजिष्णुभ्यः parājiṣṇubhyaḥ
Ablative पराजिष्णुनः parājiṣṇunaḥ
पराजिष्णुभ्याम् parājiṣṇubhyām
पराजिष्णुभ्यः parājiṣṇubhyaḥ
Genitive पराजिष्णुनः parājiṣṇunaḥ
पराजिष्णुनोः parājiṣṇunoḥ
पराजिष्णूनाम् parājiṣṇūnām
Locative पराजिष्णुनि parājiṣṇuni
पराजिष्णुनोः parājiṣṇunoḥ
पराजिष्णुषु parājiṣṇuṣu