| Singular | Dual | Plural |
Nominative |
अपनिद्रत्
apanidrat
|
अपनिद्रती
apanidratī
|
अपनिद्रन्ति
apanidranti
|
Vocative |
अपनिद्रत्
apanidrat
|
अपनिद्रती
apanidratī
|
अपनिद्रन्ति
apanidranti
|
Accusative |
अपनिद्रत्
apanidrat
|
अपनिद्रती
apanidratī
|
अपनिद्रन्ति
apanidranti
|
Instrumental |
अपनिद्रता
apanidratā
|
अपनिद्रद्भ्याम्
apanidradbhyām
|
अपनिद्रद्भिः
apanidradbhiḥ
|
Dative |
अपनिद्रते
apanidrate
|
अपनिद्रद्भ्याम्
apanidradbhyām
|
अपनिद्रद्भ्यः
apanidradbhyaḥ
|
Ablative |
अपनिद्रतः
apanidrataḥ
|
अपनिद्रद्भ्याम्
apanidradbhyām
|
अपनिद्रद्भ्यः
apanidradbhyaḥ
|
Genitive |
अपनिद्रतः
apanidrataḥ
|
अपनिद्रतोः
apanidratoḥ
|
अपनिद्रताम्
apanidratām
|
Locative |
अपनिद्रति
apanidrati
|
अपनिद्रतोः
apanidratoḥ
|
अपनिद्रत्सु
apanidratsu
|