Singular | Dual | Plural | |
Nominative |
अपनीतः
apanītaḥ |
अपनीतौ
apanītau |
अपनीताः
apanītāḥ |
Vocative |
अपनीत
apanīta |
अपनीतौ
apanītau |
अपनीताः
apanītāḥ |
Accusative |
अपनीतम्
apanītam |
अपनीतौ
apanītau |
अपनीतान्
apanītān |
Instrumental |
अपनीतेन
apanītena |
अपनीताभ्याम्
apanītābhyām |
अपनीतैः
apanītaiḥ |
Dative |
अपनीताय
apanītāya |
अपनीताभ्याम्
apanītābhyām |
अपनीतेभ्यः
apanītebhyaḥ |
Ablative |
अपनीतात्
apanītāt |
अपनीताभ्याम्
apanītābhyām |
अपनीतेभ्यः
apanītebhyaḥ |
Genitive |
अपनीतस्य
apanītasya |
अपनीतयोः
apanītayoḥ |
अपनीतानाम्
apanītānām |
Locative |
अपनीते
apanīte |
अपनीतयोः
apanītayoḥ |
अपनीतेषु
apanīteṣu |