Singular | Dual | Plural | |
Nominative |
अपनीता
apanītā |
अपनीते
apanīte |
अपनीताः
apanītāḥ |
Vocative |
अपनीते
apanīte |
अपनीते
apanīte |
अपनीताः
apanītāḥ |
Accusative |
अपनीताम्
apanītām |
अपनीते
apanīte |
अपनीताः
apanītāḥ |
Instrumental |
अपनीतया
apanītayā |
अपनीताभ्याम्
apanītābhyām |
अपनीताभिः
apanītābhiḥ |
Dative |
अपनीतायै
apanītāyai |
अपनीताभ्याम्
apanītābhyām |
अपनीताभ्यः
apanītābhyaḥ |
Ablative |
अपनीतायाः
apanītāyāḥ |
अपनीताभ्याम्
apanītābhyām |
अपनीताभ्यः
apanītābhyaḥ |
Genitive |
अपनीतायाः
apanītāyāḥ |
अपनीतयोः
apanītayoḥ |
अपनीतानाम्
apanītānām |
Locative |
अपनीतायाम्
apanītāyām |
अपनीतयोः
apanītayoḥ |
अपनीतासु
apanītāsu |