| Singular | Dual | Plural |
Nominative |
अग्निकाष्ठम्
agnikāṣṭham
|
अग्निकाष्ठे
agnikāṣṭhe
|
अग्निकाष्ठानि
agnikāṣṭhāni
|
Vocative |
अग्निकाष्ठ
agnikāṣṭha
|
अग्निकाष्ठे
agnikāṣṭhe
|
अग्निकाष्ठानि
agnikāṣṭhāni
|
Accusative |
अग्निकाष्ठम्
agnikāṣṭham
|
अग्निकाष्ठे
agnikāṣṭhe
|
अग्निकाष्ठानि
agnikāṣṭhāni
|
Instrumental |
अग्निकाष्ठेन
agnikāṣṭhena
|
अग्निकाष्ठाभ्याम्
agnikāṣṭhābhyām
|
अग्निकाष्ठैः
agnikāṣṭhaiḥ
|
Dative |
अग्निकाष्ठाय
agnikāṣṭhāya
|
अग्निकाष्ठाभ्याम्
agnikāṣṭhābhyām
|
अग्निकाष्ठेभ्यः
agnikāṣṭhebhyaḥ
|
Ablative |
अग्निकाष्ठात्
agnikāṣṭhāt
|
अग्निकाष्ठाभ्याम्
agnikāṣṭhābhyām
|
अग्निकाष्ठेभ्यः
agnikāṣṭhebhyaḥ
|
Genitive |
अग्निकाष्ठस्य
agnikāṣṭhasya
|
अग्निकाष्ठयोः
agnikāṣṭhayoḥ
|
अग्निकाष्ठानाम्
agnikāṣṭhānām
|
Locative |
अग्निकाष्ठे
agnikāṣṭhe
|
अग्निकाष्ठयोः
agnikāṣṭhayoḥ
|
अग्निकाष्ठेषु
agnikāṣṭheṣu
|