Sanskrit tools

Sanskrit declension


Declension of अग्निकाष्ठ agnikāṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निकाष्ठम् agnikāṣṭham
अग्निकाष्ठे agnikāṣṭhe
अग्निकाष्ठानि agnikāṣṭhāni
Vocative अग्निकाष्ठ agnikāṣṭha
अग्निकाष्ठे agnikāṣṭhe
अग्निकाष्ठानि agnikāṣṭhāni
Accusative अग्निकाष्ठम् agnikāṣṭham
अग्निकाष्ठे agnikāṣṭhe
अग्निकाष्ठानि agnikāṣṭhāni
Instrumental अग्निकाष्ठेन agnikāṣṭhena
अग्निकाष्ठाभ्याम् agnikāṣṭhābhyām
अग्निकाष्ठैः agnikāṣṭhaiḥ
Dative अग्निकाष्ठाय agnikāṣṭhāya
अग्निकाष्ठाभ्याम् agnikāṣṭhābhyām
अग्निकाष्ठेभ्यः agnikāṣṭhebhyaḥ
Ablative अग्निकाष्ठात् agnikāṣṭhāt
अग्निकाष्ठाभ्याम् agnikāṣṭhābhyām
अग्निकाष्ठेभ्यः agnikāṣṭhebhyaḥ
Genitive अग्निकाष्ठस्य agnikāṣṭhasya
अग्निकाष्ठयोः agnikāṣṭhayoḥ
अग्निकाष्ठानाम् agnikāṣṭhānām
Locative अग्निकाष्ठे agnikāṣṭhe
अग्निकाष्ठयोः agnikāṣṭhayoḥ
अग्निकाष्ठेषु agnikāṣṭheṣu