Sanskrit tools

Sanskrit declension


Declension of अपरगन्धिका aparagandhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपरगन्धिका aparagandhikā
अपरगन्धिके aparagandhike
अपरगन्धिकाः aparagandhikāḥ
Vocative अपरगन्धिके aparagandhike
अपरगन्धिके aparagandhike
अपरगन्धिकाः aparagandhikāḥ
Accusative अपरगन्धिकाम् aparagandhikām
अपरगन्धिके aparagandhike
अपरगन्धिकाः aparagandhikāḥ
Instrumental अपरगन्धिकया aparagandhikayā
अपरगन्धिकाभ्याम् aparagandhikābhyām
अपरगन्धिकाभिः aparagandhikābhiḥ
Dative अपरगन्धिकायै aparagandhikāyai
अपरगन्धिकाभ्याम् aparagandhikābhyām
अपरगन्धिकाभ्यः aparagandhikābhyaḥ
Ablative अपरगन्धिकायाः aparagandhikāyāḥ
अपरगन्धिकाभ्याम् aparagandhikābhyām
अपरगन्धिकाभ्यः aparagandhikābhyaḥ
Genitive अपरगन्धिकायाः aparagandhikāyāḥ
अपरगन्धिकयोः aparagandhikayoḥ
अपरगन्धिकानाम् aparagandhikānām
Locative अपरगन्धिकायाम् aparagandhikāyām
अपरगन्धिकयोः aparagandhikayoḥ
अपरगन्धिकासु aparagandhikāsu