Sanskrit tools

Sanskrit declension


Declension of अग्निग्रन्थ agnigrantha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निग्रन्थः agnigranthaḥ
अग्निग्रन्थौ agnigranthau
अग्निग्रन्थाः agnigranthāḥ
Vocative अग्निग्रन्थ agnigrantha
अग्निग्रन्थौ agnigranthau
अग्निग्रन्थाः agnigranthāḥ
Accusative अग्निग्रन्थम् agnigrantham
अग्निग्रन्थौ agnigranthau
अग्निग्रन्थान् agnigranthān
Instrumental अग्निग्रन्थेन agnigranthena
अग्निग्रन्थाभ्याम् agnigranthābhyām
अग्निग्रन्थैः agnigranthaiḥ
Dative अग्निग्रन्थाय agnigranthāya
अग्निग्रन्थाभ्याम् agnigranthābhyām
अग्निग्रन्थेभ्यः agnigranthebhyaḥ
Ablative अग्निग्रन्थात् agnigranthāt
अग्निग्रन्थाभ्याम् agnigranthābhyām
अग्निग्रन्थेभ्यः agnigranthebhyaḥ
Genitive अग्निग्रन्थस्य agnigranthasya
अग्निग्रन्थयोः agnigranthayoḥ
अग्निग्रन्थानाम् agnigranthānām
Locative अग्निग्रन्थे agnigranthe
अग्निग्रन्थयोः agnigranthayoḥ
अग्निग्रन्थेषु agnigrantheṣu