| Singular | Dual | Plural |
Nominative |
अग्निग्रन्थः
agnigranthaḥ
|
अग्निग्रन्थौ
agnigranthau
|
अग्निग्रन्थाः
agnigranthāḥ
|
Vocative |
अग्निग्रन्थ
agnigrantha
|
अग्निग्रन्थौ
agnigranthau
|
अग्निग्रन्थाः
agnigranthāḥ
|
Accusative |
अग्निग्रन्थम्
agnigrantham
|
अग्निग्रन्थौ
agnigranthau
|
अग्निग्रन्थान्
agnigranthān
|
Instrumental |
अग्निग्रन्थेन
agnigranthena
|
अग्निग्रन्थाभ्याम्
agnigranthābhyām
|
अग्निग्रन्थैः
agnigranthaiḥ
|
Dative |
अग्निग्रन्थाय
agnigranthāya
|
अग्निग्रन्थाभ्याम्
agnigranthābhyām
|
अग्निग्रन्थेभ्यः
agnigranthebhyaḥ
|
Ablative |
अग्निग्रन्थात्
agnigranthāt
|
अग्निग्रन्थाभ्याम्
agnigranthābhyām
|
अग्निग्रन्थेभ्यः
agnigranthebhyaḥ
|
Genitive |
अग्निग्रन्थस्य
agnigranthasya
|
अग्निग्रन्थयोः
agnigranthayoḥ
|
अग्निग्रन्थानाम्
agnigranthānām
|
Locative |
अग्निग्रन्थे
agnigranthe
|
अग्निग्रन्थयोः
agnigranthayoḥ
|
अग्निग्रन्थेषु
agnigrantheṣu
|