| Singular | Dual | Plural |
Nominative |
अग्निघटः
agnighaṭaḥ
|
अग्निघटौ
agnighaṭau
|
अग्निघटाः
agnighaṭāḥ
|
Vocative |
अग्निघट
agnighaṭa
|
अग्निघटौ
agnighaṭau
|
अग्निघटाः
agnighaṭāḥ
|
Accusative |
अग्निघटम्
agnighaṭam
|
अग्निघटौ
agnighaṭau
|
अग्निघटान्
agnighaṭān
|
Instrumental |
अग्निघटेन
agnighaṭena
|
अग्निघटाभ्याम्
agnighaṭābhyām
|
अग्निघटैः
agnighaṭaiḥ
|
Dative |
अग्निघटाय
agnighaṭāya
|
अग्निघटाभ्याम्
agnighaṭābhyām
|
अग्निघटेभ्यः
agnighaṭebhyaḥ
|
Ablative |
अग्निघटात्
agnighaṭāt
|
अग्निघटाभ्याम्
agnighaṭābhyām
|
अग्निघटेभ्यः
agnighaṭebhyaḥ
|
Genitive |
अग्निघटस्य
agnighaṭasya
|
अग्निघटयोः
agnighaṭayoḥ
|
अग्निघटानाम्
agnighaṭānām
|
Locative |
अग्निघटे
agnighaṭe
|
अग्निघटयोः
agnighaṭayoḥ
|
अग्निघटेषु
agnighaṭeṣu
|