Sanskrit tools

Sanskrit declension


Declension of अग्निचयन agnicayana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निचयनम् agnicayanam
अग्निचयने agnicayane
अग्निचयनानि agnicayanāni
Vocative अग्निचयन agnicayana
अग्निचयने agnicayane
अग्निचयनानि agnicayanāni
Accusative अग्निचयनम् agnicayanam
अग्निचयने agnicayane
अग्निचयनानि agnicayanāni
Instrumental अग्निचयनेन agnicayanena
अग्निचयनाभ्याम् agnicayanābhyām
अग्निचयनैः agnicayanaiḥ
Dative अग्निचयनाय agnicayanāya
अग्निचयनाभ्याम् agnicayanābhyām
अग्निचयनेभ्यः agnicayanebhyaḥ
Ablative अग्निचयनात् agnicayanāt
अग्निचयनाभ्याम् agnicayanābhyām
अग्निचयनेभ्यः agnicayanebhyaḥ
Genitive अग्निचयनस्य agnicayanasya
अग्निचयनयोः agnicayanayoḥ
अग्निचयनानाम् agnicayanānām
Locative अग्निचयने agnicayane
अग्निचयनयोः agnicayanayoḥ
अग्निचयनेषु agnicayaneṣu