Sanskrit tools

Sanskrit declension


Declension of अग्निचित् agnicit, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative अग्निचित् agnicit
अग्निचितौ agnicitau
अग्निचितः agnicitaḥ
Vocative अग्निचित् agnicit
अग्निचितौ agnicitau
अग्निचितः agnicitaḥ
Accusative अग्निचितम् agnicitam
अग्निचितौ agnicitau
अग्निचितः agnicitaḥ
Instrumental अग्निचिता agnicitā
अग्निचिद्भ्याम् agnicidbhyām
अग्निचिद्भिः agnicidbhiḥ
Dative अग्निचिते agnicite
अग्निचिद्भ्याम् agnicidbhyām
अग्निचिद्भ्यः agnicidbhyaḥ
Ablative अग्निचितः agnicitaḥ
अग्निचिद्भ्याम् agnicidbhyām
अग्निचिद्भ्यः agnicidbhyaḥ
Genitive अग्निचितः agnicitaḥ
अग्निचितोः agnicitoḥ
अग्निचिताम् agnicitām
Locative अग्निचिति agniciti
अग्निचितोः agnicitoḥ
अग्निचित्सु agnicitsu