Singular | Dual | Plural | |
Nominative |
अग्निचित्
agnicit |
अग्निचितौ
agnicitau |
अग्निचितः
agnicitaḥ |
Vocative |
अग्निचित्
agnicit |
अग्निचितौ
agnicitau |
अग्निचितः
agnicitaḥ |
Accusative |
अग्निचितम्
agnicitam |
अग्निचितौ
agnicitau |
अग्निचितः
agnicitaḥ |
Instrumental |
अग्निचिता
agnicitā |
अग्निचिद्भ्याम्
agnicidbhyām |
अग्निचिद्भिः
agnicidbhiḥ |
Dative |
अग्निचिते
agnicite |
अग्निचिद्भ्याम्
agnicidbhyām |
अग्निचिद्भ्यः
agnicidbhyaḥ |
Ablative |
अग्निचितः
agnicitaḥ |
अग्निचिद्भ्याम्
agnicidbhyām |
अग्निचिद्भ्यः
agnicidbhyaḥ |
Genitive |
अग्निचितः
agnicitaḥ |
अग्निचितोः
agnicitoḥ |
अग्निचिताम्
agnicitām |
Locative |
अग्निचिति
agniciti |
अग्निचितोः
agnicitoḥ |
अग्निचित्सु
agnicitsu |