| Singular | Dual | Plural |
Nominative |
अग्निचित्वान्
agnicitvān
|
अग्निचित्वन्तौ
agnicitvantau
|
अग्निचित्वन्तः
agnicitvantaḥ
|
Vocative |
अग्निचित्वन्
agnicitvan
|
अग्निचित्वन्तौ
agnicitvantau
|
अग्निचित्वन्तः
agnicitvantaḥ
|
Accusative |
अग्निचित्वन्तम्
agnicitvantam
|
अग्निचित्वन्तौ
agnicitvantau
|
अग्निचित्वतः
agnicitvataḥ
|
Instrumental |
अग्निचित्वता
agnicitvatā
|
अग्निचित्वद्भ्याम्
agnicitvadbhyām
|
अग्निचित्वद्भिः
agnicitvadbhiḥ
|
Dative |
अग्निचित्वते
agnicitvate
|
अग्निचित्वद्भ्याम्
agnicitvadbhyām
|
अग्निचित्वद्भ्यः
agnicitvadbhyaḥ
|
Ablative |
अग्निचित्वतः
agnicitvataḥ
|
अग्निचित्वद्भ्याम्
agnicitvadbhyām
|
अग्निचित्वद्भ्यः
agnicitvadbhyaḥ
|
Genitive |
अग्निचित्वतः
agnicitvataḥ
|
अग्निचित्वतोः
agnicitvatoḥ
|
अग्निचित्वताम्
agnicitvatām
|
Locative |
अग्निचित्वति
agnicitvati
|
अग्निचित्वतोः
agnicitvatoḥ
|
अग्निचित्वत्सु
agnicitvatsu
|