Sanskrit tools

Sanskrit declension


Declension of अग्निचित्वत् agnicitvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अग्निचित्वत् agnicitvat
अग्निचित्वती agnicitvatī
अग्निचित्वन्ति agnicitvanti
Vocative अग्निचित्वत् agnicitvat
अग्निचित्वती agnicitvatī
अग्निचित्वन्ति agnicitvanti
Accusative अग्निचित्वत् agnicitvat
अग्निचित्वती agnicitvatī
अग्निचित्वन्ति agnicitvanti
Instrumental अग्निचित्वता agnicitvatā
अग्निचित्वद्भ्याम् agnicitvadbhyām
अग्निचित्वद्भिः agnicitvadbhiḥ
Dative अग्निचित्वते agnicitvate
अग्निचित्वद्भ्याम् agnicitvadbhyām
अग्निचित्वद्भ्यः agnicitvadbhyaḥ
Ablative अग्निचित्वतः agnicitvataḥ
अग्निचित्वद्भ्याम् agnicitvadbhyām
अग्निचित्वद्भ्यः agnicitvadbhyaḥ
Genitive अग्निचित्वतः agnicitvataḥ
अग्निचित्वतोः agnicitvatoḥ
अग्निचित्वताम् agnicitvatām
Locative अग्निचित्वति agnicitvati
अग्निचित्वतोः agnicitvatoḥ
अग्निचित्वत्सु agnicitvatsu