Sanskrit tools

Sanskrit declension


Declension of अपरिक्रमा aparikramā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपरिक्रमा aparikramā
अपरिक्रमे aparikrame
अपरिक्रमाः aparikramāḥ
Vocative अपरिक्रमे aparikrame
अपरिक्रमे aparikrame
अपरिक्रमाः aparikramāḥ
Accusative अपरिक्रमाम् aparikramām
अपरिक्रमे aparikrame
अपरिक्रमाः aparikramāḥ
Instrumental अपरिक्रमया aparikramayā
अपरिक्रमाभ्याम् aparikramābhyām
अपरिक्रमाभिः aparikramābhiḥ
Dative अपरिक्रमायै aparikramāyai
अपरिक्रमाभ्याम् aparikramābhyām
अपरिक्रमाभ्यः aparikramābhyaḥ
Ablative अपरिक्रमायाः aparikramāyāḥ
अपरिक्रमाभ्याम् aparikramābhyām
अपरिक्रमाभ्यः aparikramābhyaḥ
Genitive अपरिक्रमायाः aparikramāyāḥ
अपरिक्रमयोः aparikramayoḥ
अपरिक्रमाणाम् aparikramāṇām
Locative अपरिक्रमायाम् aparikramāyām
अपरिक्रमयोः aparikramayoḥ
अपरिक्रमासु aparikramāsu