| Singular | Dual | Plural |
Nominative |
पवमानटिप्पनम्
pavamānaṭippanam
|
पवमानटिप्पने
pavamānaṭippane
|
पवमानटिप्पनानि
pavamānaṭippanāni
|
Vocative |
पवमानटिप्पन
pavamānaṭippana
|
पवमानटिप्पने
pavamānaṭippane
|
पवमानटिप्पनानि
pavamānaṭippanāni
|
Accusative |
पवमानटिप्पनम्
pavamānaṭippanam
|
पवमानटिप्पने
pavamānaṭippane
|
पवमानटिप्पनानि
pavamānaṭippanāni
|
Instrumental |
पवमानटिप्पनेन
pavamānaṭippanena
|
पवमानटिप्पनाभ्याम्
pavamānaṭippanābhyām
|
पवमानटिप्पनैः
pavamānaṭippanaiḥ
|
Dative |
पवमानटिप्पनाय
pavamānaṭippanāya
|
पवमानटिप्पनाभ्याम्
pavamānaṭippanābhyām
|
पवमानटिप्पनेभ्यः
pavamānaṭippanebhyaḥ
|
Ablative |
पवमानटिप्पनात्
pavamānaṭippanāt
|
पवमानटिप्पनाभ्याम्
pavamānaṭippanābhyām
|
पवमानटिप्पनेभ्यः
pavamānaṭippanebhyaḥ
|
Genitive |
पवमानटिप्पनस्य
pavamānaṭippanasya
|
पवमानटिप्पनयोः
pavamānaṭippanayoḥ
|
पवमानटिप्पनानाम्
pavamānaṭippanānām
|
Locative |
पवमानटिप्पने
pavamānaṭippane
|
पवमानटिप्पनयोः
pavamānaṭippanayoḥ
|
पवमानटिप्पनेषु
pavamānaṭippaneṣu
|