| Singular | Dual | Plural |
Nominative |
पवमानपञ्चसूक्तम्
pavamānapañcasūktam
|
पवमानपञ्चसूक्ते
pavamānapañcasūkte
|
पवमानपञ्चसूक्तानि
pavamānapañcasūktāni
|
Vocative |
पवमानपञ्चसूक्त
pavamānapañcasūkta
|
पवमानपञ्चसूक्ते
pavamānapañcasūkte
|
पवमानपञ्चसूक्तानि
pavamānapañcasūktāni
|
Accusative |
पवमानपञ्चसूक्तम्
pavamānapañcasūktam
|
पवमानपञ्चसूक्ते
pavamānapañcasūkte
|
पवमानपञ्चसूक्तानि
pavamānapañcasūktāni
|
Instrumental |
पवमानपञ्चसूक्तेन
pavamānapañcasūktena
|
पवमानपञ्चसूक्ताभ्याम्
pavamānapañcasūktābhyām
|
पवमानपञ्चसूक्तैः
pavamānapañcasūktaiḥ
|
Dative |
पवमानपञ्चसूक्ताय
pavamānapañcasūktāya
|
पवमानपञ्चसूक्ताभ्याम्
pavamānapañcasūktābhyām
|
पवमानपञ्चसूक्तेभ्यः
pavamānapañcasūktebhyaḥ
|
Ablative |
पवमानपञ्चसूक्तात्
pavamānapañcasūktāt
|
पवमानपञ्चसूक्ताभ्याम्
pavamānapañcasūktābhyām
|
पवमानपञ्चसूक्तेभ्यः
pavamānapañcasūktebhyaḥ
|
Genitive |
पवमानपञ्चसूक्तस्य
pavamānapañcasūktasya
|
पवमानपञ्चसूक्तयोः
pavamānapañcasūktayoḥ
|
पवमानपञ्चसूक्तानाम्
pavamānapañcasūktānām
|
Locative |
पवमानपञ्चसूक्ते
pavamānapañcasūkte
|
पवमानपञ्चसूक्तयोः
pavamānapañcasūktayoḥ
|
पवमानपञ्चसूक्तेषु
pavamānapañcasūkteṣu
|