Sanskrit tools

Sanskrit declension


Declension of पवमानपञ्चसूक्त pavamānapañcasūkta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवमानपञ्चसूक्तम् pavamānapañcasūktam
पवमानपञ्चसूक्ते pavamānapañcasūkte
पवमानपञ्चसूक्तानि pavamānapañcasūktāni
Vocative पवमानपञ्चसूक्त pavamānapañcasūkta
पवमानपञ्चसूक्ते pavamānapañcasūkte
पवमानपञ्चसूक्तानि pavamānapañcasūktāni
Accusative पवमानपञ्चसूक्तम् pavamānapañcasūktam
पवमानपञ्चसूक्ते pavamānapañcasūkte
पवमानपञ्चसूक्तानि pavamānapañcasūktāni
Instrumental पवमानपञ्चसूक्तेन pavamānapañcasūktena
पवमानपञ्चसूक्ताभ्याम् pavamānapañcasūktābhyām
पवमानपञ्चसूक्तैः pavamānapañcasūktaiḥ
Dative पवमानपञ्चसूक्ताय pavamānapañcasūktāya
पवमानपञ्चसूक्ताभ्याम् pavamānapañcasūktābhyām
पवमानपञ्चसूक्तेभ्यः pavamānapañcasūktebhyaḥ
Ablative पवमानपञ्चसूक्तात् pavamānapañcasūktāt
पवमानपञ्चसूक्ताभ्याम् pavamānapañcasūktābhyām
पवमानपञ्चसूक्तेभ्यः pavamānapañcasūktebhyaḥ
Genitive पवमानपञ्चसूक्तस्य pavamānapañcasūktasya
पवमानपञ्चसूक्तयोः pavamānapañcasūktayoḥ
पवमानपञ्चसूक्तानाम् pavamānapañcasūktānām
Locative पवमानपञ्चसूक्ते pavamānapañcasūkte
पवमानपञ्चसूक्तयोः pavamānapañcasūktayoḥ
पवमानपञ्चसूक्तेषु pavamānapañcasūkteṣu