| Singular | Dual | Plural |
Nominative |
पवमानसूक्तम्
pavamānasūktam
|
पवमानसूक्ते
pavamānasūkte
|
पवमानसूक्तानि
pavamānasūktāni
|
Vocative |
पवमानसूक्त
pavamānasūkta
|
पवमानसूक्ते
pavamānasūkte
|
पवमानसूक्तानि
pavamānasūktāni
|
Accusative |
पवमानसूक्तम्
pavamānasūktam
|
पवमानसूक्ते
pavamānasūkte
|
पवमानसूक्तानि
pavamānasūktāni
|
Instrumental |
पवमानसूक्तेन
pavamānasūktena
|
पवमानसूक्ताभ्याम्
pavamānasūktābhyām
|
पवमानसूक्तैः
pavamānasūktaiḥ
|
Dative |
पवमानसूक्ताय
pavamānasūktāya
|
पवमानसूक्ताभ्याम्
pavamānasūktābhyām
|
पवमानसूक्तेभ्यः
pavamānasūktebhyaḥ
|
Ablative |
पवमानसूक्तात्
pavamānasūktāt
|
पवमानसूक्ताभ्याम्
pavamānasūktābhyām
|
पवमानसूक्तेभ्यः
pavamānasūktebhyaḥ
|
Genitive |
पवमानसूक्तस्य
pavamānasūktasya
|
पवमानसूक्तयोः
pavamānasūktayoḥ
|
पवमानसूक्तानाम्
pavamānasūktānām
|
Locative |
पवमानसूक्ते
pavamānasūkte
|
पवमानसूक्तयोः
pavamānasūktayoḥ
|
पवमानसूक्तेषु
pavamānasūkteṣu
|