Sanskrit tools

Sanskrit declension


Declension of पवमानसूक्त pavamānasūkta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवमानसूक्तम् pavamānasūktam
पवमानसूक्ते pavamānasūkte
पवमानसूक्तानि pavamānasūktāni
Vocative पवमानसूक्त pavamānasūkta
पवमानसूक्ते pavamānasūkte
पवमानसूक्तानि pavamānasūktāni
Accusative पवमानसूक्तम् pavamānasūktam
पवमानसूक्ते pavamānasūkte
पवमानसूक्तानि pavamānasūktāni
Instrumental पवमानसूक्तेन pavamānasūktena
पवमानसूक्ताभ्याम् pavamānasūktābhyām
पवमानसूक्तैः pavamānasūktaiḥ
Dative पवमानसूक्ताय pavamānasūktāya
पवमानसूक्ताभ्याम् pavamānasūktābhyām
पवमानसूक्तेभ्यः pavamānasūktebhyaḥ
Ablative पवमानसूक्तात् pavamānasūktāt
पवमानसूक्ताभ्याम् pavamānasūktābhyām
पवमानसूक्तेभ्यः pavamānasūktebhyaḥ
Genitive पवमानसूक्तस्य pavamānasūktasya
पवमानसूक्तयोः pavamānasūktayoḥ
पवमानसूक्तानाम् pavamānasūktānām
Locative पवमानसूक्ते pavamānasūkte
पवमानसूक्तयोः pavamānasūktayoḥ
पवमानसूक्तेषु pavamānasūkteṣu