| Singular | Dual | Plural |
Nominative |
पवमानवान्
pavamānavān
|
पवमानवन्तौ
pavamānavantau
|
पवमानवन्तः
pavamānavantaḥ
|
Vocative |
पवमानवन्
pavamānavan
|
पवमानवन्तौ
pavamānavantau
|
पवमानवन्तः
pavamānavantaḥ
|
Accusative |
पवमानवन्तम्
pavamānavantam
|
पवमानवन्तौ
pavamānavantau
|
पवमानवतः
pavamānavataḥ
|
Instrumental |
पवमानवता
pavamānavatā
|
पवमानवद्भ्याम्
pavamānavadbhyām
|
पवमानवद्भिः
pavamānavadbhiḥ
|
Dative |
पवमानवते
pavamānavate
|
पवमानवद्भ्याम्
pavamānavadbhyām
|
पवमानवद्भ्यः
pavamānavadbhyaḥ
|
Ablative |
पवमानवतः
pavamānavataḥ
|
पवमानवद्भ्याम्
pavamānavadbhyām
|
पवमानवद्भ्यः
pavamānavadbhyaḥ
|
Genitive |
पवमानवतः
pavamānavataḥ
|
पवमानवतोः
pavamānavatoḥ
|
पवमानवताम्
pavamānavatām
|
Locative |
पवमानवति
pavamānavati
|
पवमानवतोः
pavamānavatoḥ
|
पवमानवत्सु
pavamānavatsu
|