Sanskrit tools

Sanskrit declension


Declension of पवमानवत् pavamānavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पवमानवान् pavamānavān
पवमानवन्तौ pavamānavantau
पवमानवन्तः pavamānavantaḥ
Vocative पवमानवन् pavamānavan
पवमानवन्तौ pavamānavantau
पवमानवन्तः pavamānavantaḥ
Accusative पवमानवन्तम् pavamānavantam
पवमानवन्तौ pavamānavantau
पवमानवतः pavamānavataḥ
Instrumental पवमानवता pavamānavatā
पवमानवद्भ्याम् pavamānavadbhyām
पवमानवद्भिः pavamānavadbhiḥ
Dative पवमानवते pavamānavate
पवमानवद्भ्याम् pavamānavadbhyām
पवमानवद्भ्यः pavamānavadbhyaḥ
Ablative पवमानवतः pavamānavataḥ
पवमानवद्भ्याम् pavamānavadbhyām
पवमानवद्भ्यः pavamānavadbhyaḥ
Genitive पवमानवतः pavamānavataḥ
पवमानवतोः pavamānavatoḥ
पवमानवताम् pavamānavatām
Locative पवमानवति pavamānavati
पवमानवतोः pavamānavatoḥ
पवमानवत्सु pavamānavatsu