| Singular | Dual | Plural |
Nominative |
पवमानवत्
pavamānavat
|
पवमानवती
pavamānavatī
|
पवमानवन्ति
pavamānavanti
|
Vocative |
पवमानवत्
pavamānavat
|
पवमानवती
pavamānavatī
|
पवमानवन्ति
pavamānavanti
|
Accusative |
पवमानवत्
pavamānavat
|
पवमानवती
pavamānavatī
|
पवमानवन्ति
pavamānavanti
|
Instrumental |
पवमानवता
pavamānavatā
|
पवमानवद्भ्याम्
pavamānavadbhyām
|
पवमानवद्भिः
pavamānavadbhiḥ
|
Dative |
पवमानवते
pavamānavate
|
पवमानवद्भ्याम्
pavamānavadbhyām
|
पवमानवद्भ्यः
pavamānavadbhyaḥ
|
Ablative |
पवमानवतः
pavamānavataḥ
|
पवमानवद्भ्याम्
pavamānavadbhyām
|
पवमानवद्भ्यः
pavamānavadbhyaḥ
|
Genitive |
पवमानवतः
pavamānavataḥ
|
पवमानवतोः
pavamānavatoḥ
|
पवमानवताम्
pavamānavatām
|
Locative |
पवमानवति
pavamānavati
|
पवमानवतोः
pavamānavatoḥ
|
पवमानवत्सु
pavamānavatsu
|