| Singular | Dual | Plural |
Nominative |
पवमानसोमयज्ञः
pavamānasomayajñaḥ
|
पवमानसोमयज्ञौ
pavamānasomayajñau
|
पवमानसोमयज्ञाः
pavamānasomayajñāḥ
|
Vocative |
पवमानसोमयज्ञ
pavamānasomayajña
|
पवमानसोमयज्ञौ
pavamānasomayajñau
|
पवमानसोमयज्ञाः
pavamānasomayajñāḥ
|
Accusative |
पवमानसोमयज्ञम्
pavamānasomayajñam
|
पवमानसोमयज्ञौ
pavamānasomayajñau
|
पवमानसोमयज्ञान्
pavamānasomayajñān
|
Instrumental |
पवमानसोमयज्ञेन
pavamānasomayajñena
|
पवमानसोमयज्ञाभ्याम्
pavamānasomayajñābhyām
|
पवमानसोमयज्ञैः
pavamānasomayajñaiḥ
|
Dative |
पवमानसोमयज्ञाय
pavamānasomayajñāya
|
पवमानसोमयज्ञाभ्याम्
pavamānasomayajñābhyām
|
पवमानसोमयज्ञेभ्यः
pavamānasomayajñebhyaḥ
|
Ablative |
पवमानसोमयज्ञात्
pavamānasomayajñāt
|
पवमानसोमयज्ञाभ्याम्
pavamānasomayajñābhyām
|
पवमानसोमयज्ञेभ्यः
pavamānasomayajñebhyaḥ
|
Genitive |
पवमानसोमयज्ञस्य
pavamānasomayajñasya
|
पवमानसोमयज्ञयोः
pavamānasomayajñayoḥ
|
पवमानसोमयज्ञानाम्
pavamānasomayajñānām
|
Locative |
पवमानसोमयज्ञे
pavamānasomayajñe
|
पवमानसोमयज्ञयोः
pavamānasomayajñayoḥ
|
पवमानसोमयज्ञेषु
pavamānasomayajñeṣu
|