Sanskrit tools

Sanskrit declension


Declension of पवमानसोमयज्ञ pavamānasomayajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवमानसोमयज्ञः pavamānasomayajñaḥ
पवमानसोमयज्ञौ pavamānasomayajñau
पवमानसोमयज्ञाः pavamānasomayajñāḥ
Vocative पवमानसोमयज्ञ pavamānasomayajña
पवमानसोमयज्ञौ pavamānasomayajñau
पवमानसोमयज्ञाः pavamānasomayajñāḥ
Accusative पवमानसोमयज्ञम् pavamānasomayajñam
पवमानसोमयज्ञौ pavamānasomayajñau
पवमानसोमयज्ञान् pavamānasomayajñān
Instrumental पवमानसोमयज्ञेन pavamānasomayajñena
पवमानसोमयज्ञाभ्याम् pavamānasomayajñābhyām
पवमानसोमयज्ञैः pavamānasomayajñaiḥ
Dative पवमानसोमयज्ञाय pavamānasomayajñāya
पवमानसोमयज्ञाभ्याम् pavamānasomayajñābhyām
पवमानसोमयज्ञेभ्यः pavamānasomayajñebhyaḥ
Ablative पवमानसोमयज्ञात् pavamānasomayajñāt
पवमानसोमयज्ञाभ्याम् pavamānasomayajñābhyām
पवमानसोमयज्ञेभ्यः pavamānasomayajñebhyaḥ
Genitive पवमानसोमयज्ञस्य pavamānasomayajñasya
पवमानसोमयज्ञयोः pavamānasomayajñayoḥ
पवमानसोमयज्ञानाम् pavamānasomayajñānām
Locative पवमानसोमयज्ञे pavamānasomayajñe
पवमानसोमयज्ञयोः pavamānasomayajñayoḥ
पवमानसोमयज्ञेषु pavamānasomayajñeṣu