Singular | Dual | Plural | |
Nominative |
पवमानहविः
pavamānahaviḥ |
पवमानहविषी
pavamānahaviṣī |
पवमानहवींषि
pavamānahavīṁṣi |
Vocative |
पवमानहविः
pavamānahaviḥ |
पवमानहविषी
pavamānahaviṣī |
पवमानहवींषि
pavamānahavīṁṣi |
Accusative |
पवमानहविः
pavamānahaviḥ |
पवमानहविषी
pavamānahaviṣī |
पवमानहवींषि
pavamānahavīṁṣi |
Instrumental |
पवमानहविषा
pavamānahaviṣā |
पवमानहविर्भ्याम्
pavamānahavirbhyām |
पवमानहविर्भिः
pavamānahavirbhiḥ |
Dative |
पवमानहविषे
pavamānahaviṣe |
पवमानहविर्भ्याम्
pavamānahavirbhyām |
पवमानहविर्भ्यः
pavamānahavirbhyaḥ |
Ablative |
पवमानहविषः
pavamānahaviṣaḥ |
पवमानहविर्भ्याम्
pavamānahavirbhyām |
पवमानहविर्भ्यः
pavamānahavirbhyaḥ |
Genitive |
पवमानहविषः
pavamānahaviṣaḥ |
पवमानहविषोः
pavamānahaviṣoḥ |
पवमानहविषाम्
pavamānahaviṣām |
Locative |
पवमानहविषि
pavamānahaviṣi |
पवमानहविषोः
pavamānahaviṣoḥ |
पवमानहविःषु
pavamānahaviḥṣu पवमानहविष्षु pavamānahaviṣṣu |