| Singular | Dual | Plural |
Nominative |
पवमानाध्यायः
pavamānādhyāyaḥ
|
पवमानाध्यायौ
pavamānādhyāyau
|
पवमानाध्यायाः
pavamānādhyāyāḥ
|
Vocative |
पवमानाध्याय
pavamānādhyāya
|
पवमानाध्यायौ
pavamānādhyāyau
|
पवमानाध्यायाः
pavamānādhyāyāḥ
|
Accusative |
पवमानाध्यायम्
pavamānādhyāyam
|
पवमानाध्यायौ
pavamānādhyāyau
|
पवमानाध्यायान्
pavamānādhyāyān
|
Instrumental |
पवमानाध्यायेन
pavamānādhyāyena
|
पवमानाध्यायाभ्याम्
pavamānādhyāyābhyām
|
पवमानाध्यायैः
pavamānādhyāyaiḥ
|
Dative |
पवमानाध्यायाय
pavamānādhyāyāya
|
पवमानाध्यायाभ्याम्
pavamānādhyāyābhyām
|
पवमानाध्यायेभ्यः
pavamānādhyāyebhyaḥ
|
Ablative |
पवमानाध्यायात्
pavamānādhyāyāt
|
पवमानाध्यायाभ्याम्
pavamānādhyāyābhyām
|
पवमानाध्यायेभ्यः
pavamānādhyāyebhyaḥ
|
Genitive |
पवमानाध्यायस्य
pavamānādhyāyasya
|
पवमानाध्याययोः
pavamānādhyāyayoḥ
|
पवमानाध्यायानाम्
pavamānādhyāyānām
|
Locative |
पवमानाध्याये
pavamānādhyāye
|
पवमानाध्याययोः
pavamānādhyāyayoḥ
|
पवमानाध्यायेषु
pavamānādhyāyeṣu
|