Sanskrit tools

Sanskrit declension


Declension of पवमानाध्याय pavamānādhyāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवमानाध्यायः pavamānādhyāyaḥ
पवमानाध्यायौ pavamānādhyāyau
पवमानाध्यायाः pavamānādhyāyāḥ
Vocative पवमानाध्याय pavamānādhyāya
पवमानाध्यायौ pavamānādhyāyau
पवमानाध्यायाः pavamānādhyāyāḥ
Accusative पवमानाध्यायम् pavamānādhyāyam
पवमानाध्यायौ pavamānādhyāyau
पवमानाध्यायान् pavamānādhyāyān
Instrumental पवमानाध्यायेन pavamānādhyāyena
पवमानाध्यायाभ्याम् pavamānādhyāyābhyām
पवमानाध्यायैः pavamānādhyāyaiḥ
Dative पवमानाध्यायाय pavamānādhyāyāya
पवमानाध्यायाभ्याम् pavamānādhyāyābhyām
पवमानाध्यायेभ्यः pavamānādhyāyebhyaḥ
Ablative पवमानाध्यायात् pavamānādhyāyāt
पवमानाध्यायाभ्याम् pavamānādhyāyābhyām
पवमानाध्यायेभ्यः pavamānādhyāyebhyaḥ
Genitive पवमानाध्यायस्य pavamānādhyāyasya
पवमानाध्याययोः pavamānādhyāyayoḥ
पवमानाध्यायानाम् pavamānādhyāyānām
Locative पवमानाध्याये pavamānādhyāye
पवमानाध्याययोः pavamānādhyāyayoḥ
पवमानाध्यायेषु pavamānādhyāyeṣu