Singular | Dual | Plural | |
Nominative |
पवयिता
pavayitā |
पवयितारौ
pavayitārau |
पवयितारः
pavayitāraḥ |
Vocative |
पवयितः
pavayitaḥ |
पवयितारौ
pavayitārau |
पवयितारः
pavayitāraḥ |
Accusative |
पवयितारम्
pavayitāram |
पवयितारौ
pavayitārau |
पवयितॄन्
pavayitṝn |
Instrumental |
पवयित्रा
pavayitrā |
पवयितृभ्याम्
pavayitṛbhyām |
पवयितृभिः
pavayitṛbhiḥ |
Dative |
पवयित्रे
pavayitre |
पवयितृभ्याम्
pavayitṛbhyām |
पवयितृभ्यः
pavayitṛbhyaḥ |
Ablative |
पवयितुः
pavayituḥ |
पवयितृभ्याम्
pavayitṛbhyām |
पवयितृभ्यः
pavayitṛbhyaḥ |
Genitive |
पवयितुः
pavayituḥ |
पवयित्रोः
pavayitroḥ |
पवयितॄणाम्
pavayitṝṇām |
Locative |
पवयितरि
pavayitari |
पवयित्रोः
pavayitroḥ |
पवयितृषु
pavayitṛṣu |