Sanskrit tools

Sanskrit declension


Declension of पवित pavita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवितः pavitaḥ
पवितौ pavitau
पविताः pavitāḥ
Vocative पवित pavita
पवितौ pavitau
पविताः pavitāḥ
Accusative पवितम् pavitam
पवितौ pavitau
पवितान् pavitān
Instrumental पवितेन pavitena
पविताभ्याम् pavitābhyām
पवितैः pavitaiḥ
Dative पविताय pavitāya
पविताभ्याम् pavitābhyām
पवितेभ्यः pavitebhyaḥ
Ablative पवितात् pavitāt
पविताभ्याम् pavitābhyām
पवितेभ्यः pavitebhyaḥ
Genitive पवितस्य pavitasya
पवितयोः pavitayoḥ
पवितानाम् pavitānām
Locative पविते pavite
पवितयोः pavitayoḥ
पवितेषु paviteṣu