Sanskrit tools

Sanskrit declension


Declension of पविता pavitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पविता pavitā
पविते pavite
पविताः pavitāḥ
Vocative पविते pavite
पविते pavite
पविताः pavitāḥ
Accusative पविताम् pavitām
पविते pavite
पविताः pavitāḥ
Instrumental पवितया pavitayā
पविताभ्याम् pavitābhyām
पविताभिः pavitābhiḥ
Dative पवितायै pavitāyai
पविताभ्याम् pavitābhyām
पविताभ्यः pavitābhyaḥ
Ablative पवितायाः pavitāyāḥ
पविताभ्याम् pavitābhyām
पविताभ्यः pavitābhyaḥ
Genitive पवितायाः pavitāyāḥ
पवितयोः pavitayoḥ
पवितानाम् pavitānām
Locative पवितायाम् pavitāyām
पवितयोः pavitayoḥ
पवितासु pavitāsu