Singular | Dual | Plural | |
Nominative |
पविता
pavitā |
पविते
pavite |
पविताः
pavitāḥ |
Vocative |
पविते
pavite |
पविते
pavite |
पविताः
pavitāḥ |
Accusative |
पविताम्
pavitām |
पविते
pavite |
पविताः
pavitāḥ |
Instrumental |
पवितया
pavitayā |
पविताभ्याम्
pavitābhyām |
पविताभिः
pavitābhiḥ |
Dative |
पवितायै
pavitāyai |
पविताभ्याम्
pavitābhyām |
पविताभ्यः
pavitābhyaḥ |
Ablative |
पवितायाः
pavitāyāḥ |
पविताभ्याम्
pavitābhyām |
पविताभ्यः
pavitābhyaḥ |
Genitive |
पवितायाः
pavitāyāḥ |
पवितयोः
pavitayoḥ |
पवितानाम्
pavitānām |
Locative |
पवितायाम्
pavitāyām |
पवितयोः
pavitayoḥ |
पवितासु
pavitāsu |