Singular | Dual | Plural | |
Nominative |
पवितम्
pavitam |
पविते
pavite |
पवितानि
pavitāni |
Vocative |
पवित
pavita |
पविते
pavite |
पवितानि
pavitāni |
Accusative |
पवितम्
pavitam |
पविते
pavite |
पवितानि
pavitāni |
Instrumental |
पवितेन
pavitena |
पविताभ्याम्
pavitābhyām |
पवितैः
pavitaiḥ |
Dative |
पविताय
pavitāya |
पविताभ्याम्
pavitābhyām |
पवितेभ्यः
pavitebhyaḥ |
Ablative |
पवितात्
pavitāt |
पविताभ्याम्
pavitābhyām |
पवितेभ्यः
pavitebhyaḥ |
Genitive |
पवितस्य
pavitasya |
पवितयोः
pavitayoḥ |
पवितानाम्
pavitānām |
Locative |
पविते
pavite |
पवितयोः
pavitayoḥ |
पवितेषु
paviteṣu |