Singular | Dual | Plural | |
Nominative |
पवित्रकीर्तिः
pavitrakīrtiḥ |
पवित्रकीर्ती
pavitrakīrtī |
पवित्रकीर्तयः
pavitrakīrtayaḥ |
Vocative |
पवित्रकीर्ते
pavitrakīrte |
पवित्रकीर्ती
pavitrakīrtī |
पवित्रकीर्तयः
pavitrakīrtayaḥ |
Accusative |
पवित्रकीर्तिम्
pavitrakīrtim |
पवित्रकीर्ती
pavitrakīrtī |
पवित्रकीर्तीः
pavitrakīrtīḥ |
Instrumental |
पवित्रकीर्त्या
pavitrakīrtyā |
पवित्रकीर्तिभ्याम्
pavitrakīrtibhyām |
पवित्रकीर्तिभिः
pavitrakīrtibhiḥ |
Dative |
पवित्रकीर्तये
pavitrakīrtaye पवित्रकीर्त्यै pavitrakīrtyai |
पवित्रकीर्तिभ्याम्
pavitrakīrtibhyām |
पवित्रकीर्तिभ्यः
pavitrakīrtibhyaḥ |
Ablative |
पवित्रकीर्तेः
pavitrakīrteḥ पवित्रकीर्त्याः pavitrakīrtyāḥ |
पवित्रकीर्तिभ्याम्
pavitrakīrtibhyām |
पवित्रकीर्तिभ्यः
pavitrakīrtibhyaḥ |
Genitive |
पवित्रकीर्तेः
pavitrakīrteḥ पवित्रकीर्त्याः pavitrakīrtyāḥ |
पवित्रकीर्त्योः
pavitrakīrtyoḥ |
पवित्रकीर्तीनाम्
pavitrakīrtīnām |
Locative |
पवित्रकीर्तौ
pavitrakīrtau पवित्रकीर्त्याम् pavitrakīrtyām |
पवित्रकीर्त्योः
pavitrakīrtyoḥ |
पवित्रकीर्तिषु
pavitrakīrtiṣu |