| Singular | Dual | Plural |
Nominative |
पवित्रता
pavitratā
|
पवित्रते
pavitrate
|
पवित्रताः
pavitratāḥ
|
Vocative |
पवित्रते
pavitrate
|
पवित्रते
pavitrate
|
पवित्रताः
pavitratāḥ
|
Accusative |
पवित्रताम्
pavitratām
|
पवित्रते
pavitrate
|
पवित्रताः
pavitratāḥ
|
Instrumental |
पवित्रतया
pavitratayā
|
पवित्रताभ्याम्
pavitratābhyām
|
पवित्रताभिः
pavitratābhiḥ
|
Dative |
पवित्रतायै
pavitratāyai
|
पवित्रताभ्याम्
pavitratābhyām
|
पवित्रताभ्यः
pavitratābhyaḥ
|
Ablative |
पवित्रतायाः
pavitratāyāḥ
|
पवित्रताभ्याम्
pavitratābhyām
|
पवित्रताभ्यः
pavitratābhyaḥ
|
Genitive |
पवित्रतायाः
pavitratāyāḥ
|
पवित्रतयोः
pavitratayoḥ
|
पवित्रतानाम्
pavitratānām
|
Locative |
पवित्रतायाम्
pavitratāyām
|
पवित्रतयोः
pavitratayoḥ
|
पवित्रतासु
pavitratāsu
|