| Singular | Dual | Plural |
Nominative |
पवित्रदर्भः
pavitradarbhaḥ
|
पवित्रदर्भौ
pavitradarbhau
|
पवित्रदर्भाः
pavitradarbhāḥ
|
Vocative |
पवित्रदर्भ
pavitradarbha
|
पवित्रदर्भौ
pavitradarbhau
|
पवित्रदर्भाः
pavitradarbhāḥ
|
Accusative |
पवित्रदर्भम्
pavitradarbham
|
पवित्रदर्भौ
pavitradarbhau
|
पवित्रदर्भान्
pavitradarbhān
|
Instrumental |
पवित्रदर्भेण
pavitradarbheṇa
|
पवित्रदर्भाभ्याम्
pavitradarbhābhyām
|
पवित्रदर्भैः
pavitradarbhaiḥ
|
Dative |
पवित्रदर्भाय
pavitradarbhāya
|
पवित्रदर्भाभ्याम्
pavitradarbhābhyām
|
पवित्रदर्भेभ्यः
pavitradarbhebhyaḥ
|
Ablative |
पवित्रदर्भात्
pavitradarbhāt
|
पवित्रदर्भाभ्याम्
pavitradarbhābhyām
|
पवित्रदर्भेभ्यः
pavitradarbhebhyaḥ
|
Genitive |
पवित्रदर्भस्य
pavitradarbhasya
|
पवित्रदर्भयोः
pavitradarbhayoḥ
|
पवित्रदर्भाणाम्
pavitradarbhāṇām
|
Locative |
पवित्रदर्भे
pavitradarbhe
|
पवित्रदर्भयोः
pavitradarbhayoḥ
|
पवित्रदर्भेषु
pavitradarbheṣu
|