Sanskrit tools

Sanskrit declension


Declension of पवित्रदर्भ pavitradarbha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवित्रदर्भः pavitradarbhaḥ
पवित्रदर्भौ pavitradarbhau
पवित्रदर्भाः pavitradarbhāḥ
Vocative पवित्रदर्भ pavitradarbha
पवित्रदर्भौ pavitradarbhau
पवित्रदर्भाः pavitradarbhāḥ
Accusative पवित्रदर्भम् pavitradarbham
पवित्रदर्भौ pavitradarbhau
पवित्रदर्भान् pavitradarbhān
Instrumental पवित्रदर्भेण pavitradarbheṇa
पवित्रदर्भाभ्याम् pavitradarbhābhyām
पवित्रदर्भैः pavitradarbhaiḥ
Dative पवित्रदर्भाय pavitradarbhāya
पवित्रदर्भाभ्याम् pavitradarbhābhyām
पवित्रदर्भेभ्यः pavitradarbhebhyaḥ
Ablative पवित्रदर्भात् pavitradarbhāt
पवित्रदर्भाभ्याम् pavitradarbhābhyām
पवित्रदर्भेभ्यः pavitradarbhebhyaḥ
Genitive पवित्रदर्भस्य pavitradarbhasya
पवित्रदर्भयोः pavitradarbhayoḥ
पवित्रदर्भाणाम् pavitradarbhāṇām
Locative पवित्रदर्भे pavitradarbhe
पवित्रदर्भयोः pavitradarbhayoḥ
पवित्रदर्भेषु pavitradarbheṣu