| Singular | Dual | Plural |
Nominative |
पवित्रधरः
pavitradharaḥ
|
पवित्रधरौ
pavitradharau
|
पवित्रधराः
pavitradharāḥ
|
Vocative |
पवित्रधर
pavitradhara
|
पवित्रधरौ
pavitradharau
|
पवित्रधराः
pavitradharāḥ
|
Accusative |
पवित्रधरम्
pavitradharam
|
पवित्रधरौ
pavitradharau
|
पवित्रधरान्
pavitradharān
|
Instrumental |
पवित्रधरेण
pavitradhareṇa
|
पवित्रधराभ्याम्
pavitradharābhyām
|
पवित्रधरैः
pavitradharaiḥ
|
Dative |
पवित्रधराय
pavitradharāya
|
पवित्रधराभ्याम्
pavitradharābhyām
|
पवित्रधरेभ्यः
pavitradharebhyaḥ
|
Ablative |
पवित्रधरात्
pavitradharāt
|
पवित्रधराभ्याम्
pavitradharābhyām
|
पवित्रधरेभ्यः
pavitradharebhyaḥ
|
Genitive |
पवित्रधरस्य
pavitradharasya
|
पवित्रधरयोः
pavitradharayoḥ
|
पवित्रधराणाम्
pavitradharāṇām
|
Locative |
पवित्रधरे
pavitradhare
|
पवित्रधरयोः
pavitradharayoḥ
|
पवित्रधरेषु
pavitradhareṣu
|