| Singular | Dual | Plural |
Nominative |
पवित्रधान्यम्
pavitradhānyam
|
पवित्रधान्ये
pavitradhānye
|
पवित्रधान्यानि
pavitradhānyāni
|
Vocative |
पवित्रधान्य
pavitradhānya
|
पवित्रधान्ये
pavitradhānye
|
पवित्रधान्यानि
pavitradhānyāni
|
Accusative |
पवित्रधान्यम्
pavitradhānyam
|
पवित्रधान्ये
pavitradhānye
|
पवित्रधान्यानि
pavitradhānyāni
|
Instrumental |
पवित्रधान्येन
pavitradhānyena
|
पवित्रधान्याभ्याम्
pavitradhānyābhyām
|
पवित्रधान्यैः
pavitradhānyaiḥ
|
Dative |
पवित्रधान्याय
pavitradhānyāya
|
पवित्रधान्याभ्याम्
pavitradhānyābhyām
|
पवित्रधान्येभ्यः
pavitradhānyebhyaḥ
|
Ablative |
पवित्रधान्यात्
pavitradhānyāt
|
पवित्रधान्याभ्याम्
pavitradhānyābhyām
|
पवित्रधान्येभ्यः
pavitradhānyebhyaḥ
|
Genitive |
पवित्रधान्यस्य
pavitradhānyasya
|
पवित्रधान्ययोः
pavitradhānyayoḥ
|
पवित्रधान्यानाम्
pavitradhānyānām
|
Locative |
पवित्रधान्ये
pavitradhānye
|
पवित्रधान्ययोः
pavitradhānyayoḥ
|
पवित्रधान्येषु
pavitradhānyeṣu
|