Sanskrit tools

Sanskrit declension


Declension of पवित्रधान्य pavitradhānya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवित्रधान्यम् pavitradhānyam
पवित्रधान्ये pavitradhānye
पवित्रधान्यानि pavitradhānyāni
Vocative पवित्रधान्य pavitradhānya
पवित्रधान्ये pavitradhānye
पवित्रधान्यानि pavitradhānyāni
Accusative पवित्रधान्यम् pavitradhānyam
पवित्रधान्ये pavitradhānye
पवित्रधान्यानि pavitradhānyāni
Instrumental पवित्रधान्येन pavitradhānyena
पवित्रधान्याभ्याम् pavitradhānyābhyām
पवित्रधान्यैः pavitradhānyaiḥ
Dative पवित्रधान्याय pavitradhānyāya
पवित्रधान्याभ्याम् pavitradhānyābhyām
पवित्रधान्येभ्यः pavitradhānyebhyaḥ
Ablative पवित्रधान्यात् pavitradhānyāt
पवित्रधान्याभ्याम् pavitradhānyābhyām
पवित्रधान्येभ्यः pavitradhānyebhyaḥ
Genitive पवित्रधान्यस्य pavitradhānyasya
पवित्रधान्ययोः pavitradhānyayoḥ
पवित्रधान्यानाम् pavitradhānyānām
Locative पवित्रधान्ये pavitradhānye
पवित्रधान्ययोः pavitradhānyayoḥ
पवित्रधान्येषु pavitradhānyeṣu